A 936-11(15) Saṃvarodayatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 936/11
Title: Saṃvarodayatantra
Dimensions: 18.3 x 4 cm x 109 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 566
Acc No.: NAK 3/693
Remarks:
Reel No. A 936-11 MTM Inventory No.: 57995
Title Samvarodayatantraṭippaṇi
Subject Bauddha Tantra
Language Sanskrit
Reference
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 18.3 x 4.0 cm
Binding Hole One in centre left
Folios 109
Lines per Folio 6
Foliation figures in middle right and letters in the middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 3/693
Manuscript Features
Text appears in exps. 74–76.
Samvarodayatantraṭippaṇi contains the vyākhyā of the 19th chapter of the samvarodayatantra.
Excerpts
«Begining: »
śrīsamvarodayasya ṭipinim (!) āha ||
kathaṃ kālasya niyama mṛtyuvaṃcanam eva ceti praśnaṃ parihaṃti | athetyādi | kālamaraṇaṃ prāg uktaṃ iha svadehabahir adhyātmāsṛtam akālamaraṇaṃ prāyeṇeti viśeṣaḥ | sugamaṃ | yathopadeśayuktābhir iti | prayuktābhir maṇimantrauṣadhibhiḥ | tattveneti bhāvanaṃ śūnyatāyāḥ | dharmeṇeti dānādinā | maraṇavāraṇāśaktau śarīram uktāntyā tyājyam ity āha | param ityādi | (exp. 74t1–74b4)
«End: »
aśubhañ ca sthānagatyāgamanena bhedita[ṃ] jānīyād ityuddiśya nirdiśati | yakṣa ityādi nāsikayā gamane yakṣaḥ syāt | karṇnena kinnaraḥ | cakṣusā nararājā | mukhena pretaḥ | mūtramārgeṇa tiryyag | apānena nārakaḥ | mokṣānām iti | muktānāṃ svecchāvaśitvād anyathāgatiḥ | utkrāntikālasaṃprāptam iti kālamṛtyusamāgama evotkāntiḥ karttavyā | akāle satyāyuṣi vijñānavisarjane devavdhād asuragatiḥ syāt | narakam ante || (exp. 76b2–6)
«Colophon: »
u(!)naviṃśatipaṭalavyākhyā || 19 ||❁ ||
Microfilm Details
Reel No. A 936/11
Date of Filming 06-08-1984
Exposures 119
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 01-04-2009
Bibliography