A 936-11(15) Saṃvarodayatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 936/11
Title: Saṃvarodayatantra
Dimensions: 18.3 x 4 cm x 109 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 566
Acc No.: NAK 3/693
Remarks:


Reel No. A 936-11 MTM Inventory No.: 57995

Title Samvarodayatantraṭippaṇi

Subject Bauddha Tantra

Language Sanskrit

Reference

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 18.3 x 4.0 cm

Binding Hole One in centre left

Folios 109

Lines per Folio 6

Foliation figures in middle right and letters in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/693

Manuscript Features

Text appears in exps. 74–76.

Samvarodayatantraṭippaṇi contains the vyākhyā of the 19th chapter of the samvarodayatantra.

Excerpts

«Begining: »

śrīsamvarodayasya ṭipinim (!) āha ||

kathaṃ kālasya niyama mṛtyuvaṃcanam eva ceti praśnaṃ parihaṃti | athetyādi | kālamaraṇaṃ prāg uktaṃ iha svadehabahir adhyātmāsṛtam akālamaraṇaṃ prāyeṇeti viśeṣaḥ | sugamaṃ | yathopadeśayuktābhir iti | prayuktābhir maṇimantrauṣadhibhiḥ | tattveneti bhāvanaṃ śūnyatāyāḥ | dharmeṇeti dānādinā | maraṇavāraṇāśaktau śarīram uktāntyā tyājyam ity āha | param ityādi | (exp. 74t1–74b4)

«End: »

aśubhañ ca sthānagatyāgamanena bhedita[ṃ] jānīyād ityuddiśya nirdiśati | yakṣa ityādi nāsikayā gamane yakṣaḥ syāt | karṇnena kinnaraḥ | cakṣusā nararājā | mukhena pretaḥ | mūtramārgeṇa tiryyag | apānena nārakaḥ | mokṣānām iti | muktānāṃ svecchāvaśitvād anyathāgatiḥ | utkrāntikālasaṃprāptam iti kālamṛtyusamāgama evotkāntiḥ karttavyā | akāle satyāyuṣi vijñānavisarjane devavdhād asuragatiḥ syāt | narakam ante || (exp. 76b2–6)

«Colophon: »

u(!)naviṃśatipaṭalavyākhyā || 19 ||❁ ||

Microfilm Details

Reel No. A 936/11

Date of Filming 06-08-1984

Exposures 119

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 01-04-2009

Bibliography